Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 24:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तदानीं गर्भिणीस्तन्यपाययित्रीणां दुर्गति र्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদানীং গৰ্ভিণীস্তন্যপাযযিত্ৰীণাং দুৰ্গতি ৰ্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদানীং গর্ভিণীস্তন্যপাযযিত্রীণাং দুর্গতি র্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါနီံ ဂရ္ဘိဏီသ္တနျပါယယိတြီဏာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તદાનીં ગર્ભિણીસ્તન્યપાયયિત્રીણાં દુર્ગતિ ર્ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:19
12 अन्तरसन्दर्भाः  

तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?


यश्च क्षेत्रे तिष्ठति, सोपि वस्त्रमानेतुं परावृत्य न यायात्।


अतो यष्माकं पलायनं शीतकाले विश्रामवारे वा यन्न भवेत्, तदर्थं प्रार्थयध्वम्।


किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्