anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
मत्ती 24:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं ये यिहूदीयदेशे तिष्ठन्ति, ते पर्व्वतेषु पलायन्तां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যে যিহূদীযদেশে তিষ্ঠন্তি, তে পৰ্ৱ্ৱতেষু পলাযন্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যে যিহূদীযদেশে তিষ্ঠন্তি, তে পর্ৱ্ৱতেষু পলাযন্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယေ ယိဟူဒီယဒေၑေ တိၐ္ဌန္တိ, တေ ပရွွတေၐု ပလာယန္တာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યે યિહૂદીયદેશે તિષ્ઠન્તિ, તે પર્વ્વતેષુ પલાયન્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM ye yihUdIyadeze tiSThanti, te parvvateSu palAyantAM| |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)
aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|