vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma|
मत्ती 23:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEva svESAM sAkSyaM dattha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो यूयं भविष्यद्वादिघातकानां सन्ताना इति स्वयमेव स्वेषां साक्ष्यं दत्थ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যূযং ভৱিষ্যদ্ৱাদিঘাতকানাং সন্তানা ইতি স্ৱযমেৱ স্ৱেষাং সাক্ষ্যং দত্থ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যূযং ভৱিষ্যদ্ৱাদিঘাতকানাং সন্তানা ইতি স্ৱযমেৱ স্ৱেষাং সাক্ষ্যং দত্থ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယူယံ ဘဝိၐျဒွါဒိဃာတကာနာံ သန္တာနာ ဣတိ သွယမေဝ သွေၐာံ သာက္ၐျံ ဒတ္ထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યૂયં ભવિષ્યદ્વાદિઘાતકાનાં સન્તાના ઇતિ સ્વયમેવ સ્વેષાં સાક્ષ્યં દત્થ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayameva sveSAM sAkSyaM dattha| |
vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma|
pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;
hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|
tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,