Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 23:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEva svESAM sAkSyaM dattha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अतो यूयं भविष्यद्वादिघातकानां सन्ताना इति स्वयमेव स्वेषां साक्ष्यं दत्थ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অতো যূযং ভৱিষ্যদ্ৱাদিঘাতকানাং সন্তানা ইতি স্ৱযমেৱ স্ৱেষাং সাক্ষ্যং দত্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অতো যূযং ভৱিষ্যদ্ৱাদিঘাতকানাং সন্তানা ইতি স্ৱযমেৱ স্ৱেষাং সাক্ষ্যং দত্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အတော ယူယံ ဘဝိၐျဒွါဒိဃာတကာနာံ သန္တာနာ ဣတိ သွယမေဝ သွေၐာံ သာက္ၐျံ ဒတ္ထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 અતો યૂયં ભવિષ્યદ્વાદિઘાતકાનાં સન્તાના ઇતિ સ્વયમેવ સ્વેષાં સાક્ષ્યં દત્થ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

31 ato yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayameva sveSAM sAkSyaM dattha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:31
11 अन्तरसन्दर्भाः  

vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma|


atO yUyaM nijapUrvvapuruSANAM parimANapAtraM paripUrayata|


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;


hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|


tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्