ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वदथ च यदि वयं स्वेषां पूर्व्वपुरुषाणां काल अस्थास्याम, तर्हि भविष्यद्वादिनां शोणितपातने तेषां सहभागिनो नाभविष्याम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱদথ চ যদি ৱযং স্ৱেষাং পূৰ্ৱ্ৱপুৰুষাণাং কাল অস্থাস্যাম, তৰ্হি ভৱিষ্যদ্ৱাদিনাং শোণিতপাতনে তেষাং সহভাগিনো নাভৱিষ্যাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱদথ চ যদি ৱযং স্ৱেষাং পূর্ৱ্ৱপুরুষাণাং কাল অস্থাস্যাম, তর্হি ভৱিষ্যদ্ৱাদিনাং শোণিতপাতনে তেষাং সহভাগিনো নাভৱিষ্যাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝဒထ စ ယဒိ ဝယံ သွေၐာံ ပူရွွပုရုၐာဏာံ ကာလ အသ္ထာသျာမ, တရှိ ဘဝိၐျဒွါဒိနာံ ၑောဏိတပါတနေ တေၐာံ သဟဘာဂိနော နာဘဝိၐျာမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વદથ ચ યદિ વયં સ્વેષાં પૂર્વ્વપુરુષાણાં કાલ અસ્થાસ્યામ, તર્હિ ભવિષ્યદ્વાદિનાં શોણિતપાતને તેષાં સહભાગિનો નાભવિષ્યામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vadatha ca yadi vayaM sveSAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zoNitapAtane teSAM sahabhAgino nAbhaviSyAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:30
8 अन्तरसन्दर्भाः  

hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAM zmazAnanikEtanaM zObhayatha


atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEva svESAM sAkSyaM dattha|


yUyaM zArIrikam isrAyElIyavaMzaM nirIkSadhvaM| yE balInAM mAMsAni bhunjjatE tE kiM yajnjavEdyAH sahabhAginO na bhavanti?


yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|