anantaraM sOnyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAca, mahEccha yAmi, kintu na gataH|
मत्ती 23:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কৰ্ম্মানুৰূপং কৰ্ম্ম ন কুৰুধ্ৱং; যতস্তেষাং ৱাক্যমাত্ৰং সাৰং কাৰ্য্যে কিমপি নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতস্তে যুষ্মান্ যদ্যৎ মন্তুম্ আজ্ঞাপযন্তি, তৎ মন্যধ্ৱং পালযধ্ৱঞ্চ, কিন্তু তেষাং কর্ম্মানুরূপং কর্ম্ম ন কুরুধ্ৱং; যতস্তেষাং ৱাক্যমাত্রং সারং কার্য্যে কিমপি নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတသ္တေ ယုၐ္မာန် ယဒျတ် မန္တုမ် အာဇ္ဉာပယန္တိ, တတ် မနျဓွံ ပါလယဓွဉ္စ, ကိန္တု တေၐာံ ကရ္မ္မာနုရူပံ ကရ္မ္မ န ကုရုဓွံ; ယတသ္တေၐာံ ဝါကျမာတြံ သာရံ ကာရျျေ ကိမပိ နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતસ્તે યુષ્માન્ યદ્યત્ મન્તુમ્ આજ્ઞાપયન્તિ, તત્ મન્યધ્વં પાલયધ્વઞ્ચ, કિન્તુ તેષાં કર્મ્માનુરૂપં કર્મ્મ ન કુરુધ્વં; યતસ્તેષાં વાક્યમાત્રં સારં કાર્ય્યે કિમપિ નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataste yuSmAn yadyat mantum AjJApayanti, tat manyadhvaM pAlayadhvaJca, kintu teSAM karmmAnurUpaM karmma na kurudhvaM; yatasteSAM vAkyamAtraM sAraM kAryye kimapi nAsti| |
anantaraM sOnyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAca, mahEccha yAmi, kintu na gataH|
tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti|
tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|
yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|
bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|
Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|