aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
मत्ती 22:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathapi tE tucchIkRtya kEcit nijakSEtraM kEcid vANijyaM prati svasvamArgENa calitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্ৰং কেচিদ্ ৱাণিজ্যং প্ৰতি স্ৱস্ৱমাৰ্গেণ চলিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্রং কেচিদ্ ৱাণিজ্যং প্রতি স্ৱস্ৱমার্গেণ চলিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထပိ တေ တုစ္ဆီကၖတျ ကေစိတ် နိဇက္ၐေတြံ ကေစိဒ် ဝါဏိဇျံ ပြတိ သွသွမာရ္ဂေဏ စလိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથપિ તે તુચ્છીકૃત્ય કેચિત્ નિજક્ષેત્રં કેચિદ્ વાણિજ્યં પ્રતિ સ્વસ્વમાર્ગેણ ચલિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathapi te tucchIkRtya kecit nijakSetraM kecid vANijyaM prati svasvamArgeNa calitavantaH| |
aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
tatO rAjA punarapi dAsAnanyAn ityuktvA prESayAmAsa, nimantritAn vadata, pazyata, mama bhEjyamAsAditamAstE, nijavTaSAdipuSTajantUn mArayitvA sarvvaM khAdyadravyamAsAditavAn, yUyaM vivAhamAgacchata|
vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|