tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaM karOmi, tadapyahaM yuSmAn na vakSyAmi|
मत्ती 22:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দিনমাৰভ্য তং কিমপি ৱাক্যং প্ৰষ্টুং কস্যাপি সাহসো নাভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দিনমারভ্য তং কিমপি ৱাক্যং প্রষ্টুং কস্যাপি সাহসো নাভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒိနမာရဘျ တံ ကိမပိ ဝါကျံ ပြၐ္ဋုံ ကသျာပိ သာဟသော နာဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દિનમારભ્ય તં કિમપિ વાક્યં પ્રષ્ટું કસ્યાપિ સાહસો નાભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhaso nAbhavat| |
tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaM karOmi, tadapyahaM yuSmAn na vakSyAmi|
tatO yIzuH subuddhEriva tasyEdam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrOsi|itaH paraM tEna saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|
ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|
kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|
Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|