tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya
मत्ती 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM tasmin yirUzAlamaM praviSTE kO'yamiti kathanAt kRtsnaM nagaraM canjcalamabhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং তস্মিন্ যিৰূশালমং প্ৰৱিষ্টে কোঽযমিতি কথনাৎ কৃৎস্নং নগৰং চঞ্চলমভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং তস্মিন্ যিরূশালমং প্রৱিষ্টে কোঽযমিতি কথনাৎ কৃৎস্নং নগরং চঞ্চলমভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ တသ္မိန် ယိရူၑာလမံ ပြဝိၐ္ဋေ ကော'ယမိတိ ကထနာတ် ကၖတ္သ္နံ နဂရံ စဉ္စလမဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં તસ્મિન્ યિરૂશાલમં પ્રવિષ્ટે કોઽયમિતિ કથનાત્ કૃત્સ્નં નગરં ચઞ્ચલમભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM tasmin yirUzAlamaM praviSTe ko'yamiti kathanAt kRtsnaM nagaraM caJcalamabhavat| |
tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya
agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|
tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?
tadA tEna sArddhaM yE bhOktum upavivizustE parasparaM vaktumArEbhirE, ayaM pApaM kSamatE ka ESaH?
kintu hErOduvAca yOhanaH zirO'hamachinadam idAnIM yasyEdRkkarmmaNAM vArttAM prApnOmi sa kaH? atha sa taM draSTum aicchat|
tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?
sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|