Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 itthaM tasmin yirUzAlamaM praviSTE kO'yamiti kathanAt kRtsnaM nagaraM canjcalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ইত্থং তস্মিন্ যিৰূশালমং প্ৰৱিষ্টে কোঽযমিতি কথনাৎ কৃৎস্নং নগৰং চঞ্চলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ইত্থং তস্মিন্ যিরূশালমং প্রৱিষ্টে কোঽযমিতি কথনাৎ কৃৎস্নং নগরং চঞ্চলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဣတ္ထံ တသ္မိန် ယိရူၑာလမံ ပြဝိၐ္ဋေ ကော'ယမိတိ ကထနာတ် ကၖတ္သ္နံ နဂရံ စဉ္စလမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 ઇત્થં તસ્મિન્ યિરૂશાલમં પ્રવિષ્ટે કોઽયમિતિ કથનાત્ કૃત્સ્નં નગરં ચઞ્ચલમભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 itthaM tasmin yirUzAlamaM praviSTe ko'yamiti kathanAt kRtsnaM nagaraM caJcalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:10
14 अन्तरसन्दर्भाः  

tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


tatra lOkOH kathayAmAsuH, ESa gAlIlpradEzIya-nAsaratIya-bhaviSyadvAdI yIzuH|


agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|


kayAjnjayA tvaM karmmANyEtAni karOSi? kO vA tvAmAjnjApayat? tadasmAn vada|


tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?


tadA tEna sArddhaM yE bhOktum upavivizustE parasparaM vaktumArEbhirE, ayaM pApaM kSamatE ka ESaH?


kintu hErOduvAca yOhanaH zirO'hamachinadam idAnIM yasyEdRkkarmmaNAM vArttAM prApnOmi sa kaH? atha sa taM draSTum aicchat|


tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?


sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्