ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্ৰহৰযো ৰ্বহি ৰ্গৎৱা তথৈৱ কৃতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্রহরযো র্বহি র্গৎৱা তথৈৱ কৃতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပုနၑ္စ သ ဒွိတီယတၖတီယယေား ပြဟရယော ရ္ဗဟိ ရ္ဂတွာ တထဲဝ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પુનશ્ચ સ દ્વિતીયતૃતીયયોઃ પ્રહરયો ર્બહિ ર્ગત્વા તથૈવ કૃતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

punazca sa dvitIyatRtIyayoH praharayo rbahi rgatvA tathaiva kRtavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:5
15 अन्तरसन्दर्भाः  

yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|


tatO daNPadvayAvaziSTAyAM vElAyAM bahi rgatvAparAn katipayajanAn niSkarmmakAn vilOkya pRSTavAn, yUyaM kimartham atra sarvvaM dinaM niSkarmmANastiSThatha?


tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadEzE tamiraM babhUva,


tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|


yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA na bhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatO dIptiM prApnOti|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|


EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|


parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|


tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|