ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yazca yuSmAkaM madhyE mukhyO bubhUSati, sa yuSmAkaM dAsO bhavEt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यश्च युष्माकं मध्ये मुख्यो बुभूषति, स युष्माकं दासो भवेत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যশ্চ যুষ্মাকং মধ্যে মুখ্যো বুভূষতি, স যুষ্মাকং দাসো ভৱেৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যশ্চ যুষ্মাকং মধ্যে মুখ্যো বুভূষতি, স যুষ্মাকং দাসো ভৱেৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယၑ္စ ယုၐ္မာကံ မဓျေ မုချော ဗုဘူၐတိ, သ ယုၐ္မာကံ ဒါသော ဘဝေတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યશ્ચ યુષ્માકં મધ્યે મુખ્યો બુભૂષતિ, સ યુષ્માકં દાસો ભવેત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yazca yuSmAkaM madhye mukhyo bubhUSati, sa yuSmAkaM dAso bhavet|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:27
12 अन्तरसन्दर्भाः  

yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|


kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;


itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThO bhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa sEvakavadbhavatu|


ahaM sabhyAsabhyAnAM vidvadavidvatAnjca sarvvESAm RNI vidyE|


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi|


vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|