Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThO bhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa sEvakavadbhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু যুষ্মাকং তথা ন ভৱিষ্যতি, যো যুষ্মাকং শ্ৰেষ্ঠো ভৱিষ্যতি স কনিষ্ঠৱদ্ ভৱতু, যশ্চ মুখ্যো ভৱিষ্যতি স সেৱকৱদ্ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু যুষ্মাকং তথা ন ভৱিষ্যতি, যো যুষ্মাকং শ্রেষ্ঠো ভৱিষ্যতি স কনিষ্ঠৱদ্ ভৱতু, যশ্চ মুখ্যো ভৱিষ্যতি স সেৱকৱদ্ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ယုၐ္မာကံ တထာ န ဘဝိၐျတိ, ယော ယုၐ္မာကံ ၑြေၐ္ဌော ဘဝိၐျတိ သ ကနိၐ္ဌဝဒ် ဘဝတု, ယၑ္စ မုချော ဘဝိၐျတိ သ သေဝကဝဒ္ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 કિન્તુ યુષ્માકં તથા ન ભવિષ્યતિ, યો યુષ્માકં શ્રેષ્ઠો ભવિષ્યતિ સ કનિષ્ઠવદ્ ભવતુ, યશ્ચ મુખ્યો ભવિષ્યતિ સ સેવકવદ્ભવતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 kintu yuSmAkaM tathA na bhaviSyati, yo yuSmAkaM zreSTho bhaviSyati sa kaniSThavad bhavatu, yazca mukhyo bhaviSyati sa sevakavadbhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:26
10 अन्तरसन्दर्भाः  

kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;


kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaM madhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakO bhaviSyati,


tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu|


yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्