tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi|
मत्ती 20:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM prati kOpyanyAyO na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzO nAggIkRtaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो नाङ्गीकृतः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তেষামেকং প্ৰত্যুৱাচ, হে ৱৎস, মযা ৎৱাং প্ৰতি কোপ্যন্যাযো ন কৃতঃ কিং ৎৱযা মৎসমক্ষং মুদ্ৰাচতুৰ্থাংশো নাঙ্গীকৃতঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তেষামেকং প্রত্যুৱাচ, হে ৱৎস, মযা ৎৱাং প্রতি কোপ্যন্যাযো ন কৃতঃ কিং ৎৱযা মৎসমক্ষং মুদ্রাচতুর্থাংশো নাঙ্গীকৃতঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တေၐာမေကံ ပြတျုဝါစ, ဟေ ဝတ္သ, မယာ တွာံ ပြတိ ကောပျနျာယော န ကၖတး ကိံ တွယာ မတ္သမက္ၐံ မုဒြာစတုရ္ထာံၑော နာင်္ဂီကၖတး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તેષામેકં પ્રત્યુવાચ, હે વત્સ, મયા ત્વાં પ્રતિ કોપ્યન્યાયો ન કૃતઃ કિં ત્વયા મત્સમક્ષં મુદ્રાચતુર્થાંશો નાઙ્ગીકૃતઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa teSAmekaM pratyuvAca, he vatsa, mayA tvAM prati kopyanyAyo na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzo nAGgIkRtaH? |
tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi|
pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|
hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tEna sa niruttarO babhUva|
tadA yIzustamuvAca, hE mitraM kimarthamAgatOsi? tadA tairAgatya yIzurAkramya daghrE|
hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?