yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|
मत्ती 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা হেৰোদ্ ৰাজা কথামেতাং নিশম্য যিৰূশালম্নগৰস্থিতৈঃ সৰ্ৱ্ৱমানৱৈঃ সাৰ্দ্ধম্ উদ্ৱিজ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা হেরোদ্ রাজা কথামেতাং নিশম্য যিরূশালম্নগরস্থিতৈঃ সর্ৱ্ৱমানৱৈঃ সার্দ্ধম্ উদ্ৱিজ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ဟေရောဒ် ရာဇာ ကထာမေတာံ နိၑမျ ယိရူၑာလမ္နဂရသ္ထိတဲး သရွွမာနဝဲး သာရ္ဒ္ဓမ် ဥဒွိဇျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા હેરોદ્ રાજા કથામેતાં નિશમ્ય યિરૂશાલમ્નગરસ્થિતૈઃ સર્વ્વમાનવૈઃ સાર્દ્ધમ્ ઉદ્વિજ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA herod rAjA kathAmetAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya |
yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|
sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?
hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|
yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|
tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|
tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|