ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা হেৰোদ্ ৰাজা কথামেতাং নিশম্য যিৰূশালম্নগৰস্থিতৈঃ সৰ্ৱ্ৱমানৱৈঃ সাৰ্দ্ধম্ উদ্ৱিজ্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা হেরোদ্ রাজা কথামেতাং নিশম্য যিরূশালম্নগরস্থিতৈঃ সর্ৱ্ৱমানৱৈঃ সার্দ্ধম্ উদ্ৱিজ্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ဟေရောဒ် ရာဇာ ကထာမေတာံ နိၑမျ ယိရူၑာလမ္နဂရသ္ထိတဲး သရွွမာနဝဲး သာရ္ဒ္ဓမ် ဥဒွိဇျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા હેરોદ્ રાજા કથામેતાં નિશમ્ય યિરૂશાલમ્નગરસ્થિતૈઃ સર્વ્વમાનવૈઃ સાર્દ્ધમ્ ઉદ્વિજ્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA herod rAjA kathAmetAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 2:3
14 अन्तरसन्दर्भाः  

yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|


sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?


hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|


yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|


tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?


kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|


tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|