tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya
मत्ती 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো যিহূদীযানাং ৰাজা জাতৱান্, স কুত্ৰাস্তে? ৱযং পূৰ্ৱ্ৱস্যাং দিশি তিষ্ঠন্তস্তদীযাং তাৰকাম্ অপশ্যাম তস্মাৎ তং প্ৰণন্তুম্ অाগমাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো যিহূদীযানাং রাজা জাতৱান্, স কুত্রাস্তে? ৱযং পূর্ৱ্ৱস্যাং দিশি তিষ্ঠন্তস্তদীযাং তারকাম্ অপশ্যাম তস্মাৎ তং প্রণন্তুম্ অाগমাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ယိဟူဒီယာနာံ ရာဇာ ဇာတဝါန်, သ ကုတြာသ္တေ? ဝယံ ပူရွွသျာံ ဒိၑိ တိၐ္ဌန္တသ္တဒီယာံ တာရကာမ် အပၑျာမ တသ္မာတ် တံ ပြဏန္တုမ် အाဂမာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો યિહૂદીયાનાં રાજા જાતવાન્, સ કુત્રાસ્તે? વયં પૂર્વ્વસ્યાં દિશિ તિષ્ઠન્તસ્તદીયાં તારકામ્ અપશ્યામ તસ્માત્ તં પ્રણન્તુમ્ અाગમામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo yihUdIyAnAM rAjA jAtavAn, sa kutrAste? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma| |
tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya
anantaraM yIzau tadadhipatEH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|
yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyAnAM rAjA? sa pratyuvAca tvaM satyamuktavAn|
yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata|
nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|
tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|
aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat|
aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAlE tEnOktaM, yathA, "Izvarasya sakalai rdUtairESa Eva praNamyatAM|"
maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|