tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|
मत्ती 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dRSTvA tE mahAnanditA babhUvuH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद् दृष्ट्वा ते महानन्दिता बभूवुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দৃষ্ট্ৱা তে মহানন্দিতা বভূৱুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দৃষ্ট্ৱা তে মহানন্দিতা বভূৱুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒၖၐ္ဋွာ တေ မဟာနန္ဒိတာ ဗဘူဝုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દૃષ્ટ્વા તે મહાનન્દિતા બભૂવુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dRSTvA te mahAnanditA babhUvuH, |
tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|
tadAnIM rAjnja EtAdRzIm AjnjAM prApya tE pratasthirE, tataH pUrvvarsyAM dizi sthitaistai ryA tArakA dRSTA sA tArakA tESAmagrE gatvA yatra sthAnE zizUrAstE, tasya sthAnasyOpari sthagitA tasyau|
tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purE yuSmannimittaM trAtA prabhuH khrISTO'janiSTa,
tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|