Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো গেহমধ্য প্ৰৱিশ্য তস্য মাত্ৰা মৰিযমা সাদ্ধং তং শিশুং নিৰীক্ষয দণ্ডৱদ্ ভূৎৱা প্ৰণেমুঃ, অপৰং স্ৱেষাং ঘনসম্পত্তিং মোচযিৎৱা সুৱৰ্ণং কুন্দুৰুং গন্ধৰমঞ্চ তস্মৈ দৰ্শনীযং দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো গেহমধ্য প্রৱিশ্য তস্য মাত্রা মরিযমা সাদ্ধং তং শিশুং নিরীক্ষয দণ্ডৱদ্ ভূৎৱা প্রণেমুঃ, অপরং স্ৱেষাং ঘনসম্পত্তিং মোচযিৎৱা সুৱর্ণং কুন্দুরুং গন্ধরমঞ্চ তস্মৈ দর্শনীযং দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ဂေဟမဓျ ပြဝိၑျ တသျ မာတြာ မရိယမာ သာဒ္ဓံ တံ ၑိၑုံ နိရီက္ၐယ ဒဏ္ဍဝဒ် ဘူတွာ ပြဏေမုး, အပရံ သွေၐာံ ဃနသမ္ပတ္တိံ မောစယိတွာ သုဝရ္ဏံ ကုန္ဒုရုံ ဂန္ဓရမဉ္စ တသ္မဲ ဒရ္ၑနီယံ ဒတ္တဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતો ગેહમધ્ય પ્રવિશ્ય તસ્ય માત્રા મરિયમા સાદ્ધં તં શિશું નિરીક્ષય દણ્ડવદ્ ભૂત્વા પ્રણેમુઃ, અપરં સ્વેષાં ઘનસમ્પત્તિં મોચયિત્વા સુવર્ણં કુન્દુરું ગન્ધરમઞ્ચ તસ્મૈ દર્શનીયં દત્તવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tato gehamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNDavad bhUtvA praNemuH, aparaM sveSAM ghanasampattiM mocayitvA suvarNaM kunduruM gandharamaJca tasmai darzanIyaM dattavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:11
33 अन्तरसन्दर्भाः  

yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA  pavitrENAtmanA garbhavatI babhUva|


mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|


tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|


yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|


pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH|


paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|


aparaM yO nikadImO rAtrau yIzOH samIpam agacchat sOpi gandharasEna mizritaM prAyENa panjcAzatsETakamaguruM gRhItvAgacchat|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्