tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
मत्ती 19:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं ते तं प्रत्यवदन्, तथात्वे त्याज्यपत्रं दत्त्वा स्वां स्वां जायां त्यक्तुं व्यवस्थां मूसाः कथं लिलेख? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং তে তং প্ৰত্যৱদন্, তথাৎৱে ত্যাজ্যপত্ৰং দত্ত্ৱা স্ৱাং স্ৱাং জাযাং ত্যক্তুং ৱ্যৱস্থাং মূসাঃ কথং লিলেখ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং তে তং প্রত্যৱদন্, তথাৎৱে ত্যাজ্যপত্রং দত্ত্ৱা স্ৱাং স্ৱাং জাযাং ত্যক্তুং ৱ্যৱস্থাং মূসাঃ কথং লিলেখ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ တေ တံ ပြတျဝဒန်, တထာတွေ တျာဇျပတြံ ဒတ္တွာ သွာံ သွာံ ဇာယာံ တျက္တုံ ဝျဝသ္ထာံ မူသား ကထံ လိလေခ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં તે તં પ્રત્યવદન્, તથાત્વે ત્યાજ્યપત્રં દત્ત્વા સ્વાં સ્વાં જાયાં ત્યક્તું વ્યવસ્થાં મૂસાઃ કથં લિલેખ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM te taM pratyavadan, tathAtve tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilekha? |
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
atastau puna rna dvau tayOrEkAggatvaM jAtaM, IzvarENa yacca samayujyata, manujO na tad bhindyAt|
tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESO vidhirnAsIt|
uktamAstE, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu|