ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 19:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atastau puna rna dvau tayOrEkAggatvaM jAtaM, IzvarENa yacca samayujyata, manujO na tad bhindyAt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতস্তৌ পুন ৰ্ন দ্ৱৌ তযোৰেকাঙ্গৎৱং জাতং, ঈশ্ৱৰেণ যচ্চ সমযুজ্যত, মনুজো ন তদ্ ভিন্দ্যাৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতস্তৌ পুন র্ন দ্ৱৌ তযোরেকাঙ্গৎৱং জাতং, ঈশ্ৱরেণ যচ্চ সমযুজ্যত, মনুজো ন তদ্ ভিন্দ্যাৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတသ္တော် ပုန ရ္န ဒွေါ် တယောရေကာင်္ဂတွံ ဇာတံ, ဤၑွရေဏ ယစ္စ သမယုဇျတ, မနုဇော န တဒ် ဘိန္ဒျာတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતસ્તૌ પુન ર્ન દ્વૌ તયોરેકાઙ્ગત્વં જાતં, ઈશ્વરેણ યચ્ચ સમયુજ્યત, મનુજો ન તદ્ ભિન્દ્યાત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atastau puna rna dvau tayorekAGgatvaM jAtaM, IzvareNa yacca samayujyata, manujo na tad bhindyAt|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 19:6
10 अन्तरसन्दर्भाः  

mAnuSaH svapitarau parityajya svapatnyAm AsakSyatE, tau dvau janAvEkAggau bhaviSyataH, kimEtad yuSmAbhi rna paThitam?


tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha?


ataH kAraNAd IzvarO yadayOjayat kOpi narastanna viyEjayEt|


yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyu rvyavasthAtO mucyatE|


tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|