tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|
मत्ती 19:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰস্তং গদিতৱান্, পশ্য, ৱযং সৰ্ৱ্ৱং পৰিত্যজ্য ভৱতঃ পশ্চাদ্ৱৰ্ত্তিনো ঽভৱাম; ৱযং কিং প্ৰাপ্স্যামঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতরস্তং গদিতৱান্, পশ্য, ৱযং সর্ৱ্ৱং পরিত্যজ্য ভৱতঃ পশ্চাদ্ৱর্ত্তিনো ঽভৱাম; ৱযং কিং প্রাপ্স্যামঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရသ္တံ ဂဒိတဝါန်, ပၑျ, ဝယံ သရွွံ ပရိတျဇျ ဘဝတး ပၑ္စာဒွရ္တ္တိနော 'ဘဝါမ; ဝယံ ကိံ ပြာပ္သျာမး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતરસ્તં ગદિતવાન્, પશ્ય, વયં સર્વ્વં પરિત્યજ્ય ભવતઃ પશ્ચાદ્વર્ત્તિનો ઽભવામ; વયં કિં પ્રાપ્સ્યામઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttino 'bhavAma; vayaM kiM prApsyAmaH? |
tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|
tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|
anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
atha gacchan karasanjcayagRha upaviSTam AlphIyaputraM lEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|
tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|
tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;
anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|
aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?
kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|