Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 19:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱৰ্ত্তিনো জাতা ইতি কাৰণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চৰ্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্ৰাযেলীযদ্ৱাদশৱংশানাং ৱিচাৰং কৰিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱর্ত্তিনো জাতা ইতি কারণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চর্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্রাযেলীযদ্ৱাদশৱংশানাং ৱিচারং করিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑုး ကထိတဝါန်, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, ယူယံ မမ ပၑ္စာဒွရ္တ္တိနော ဇာတာ ဣတိ ကာရဏာတ် နဝီနသၖၐ္ဋိကာလေ ယဒါ မနုဇသုတး သွီယဲၑ္စရျျသိံဟာသန ဥပဝေက္ၐျတိ, တဒါ ယူယမပိ ဒွါဒၑသိံဟာသနေၐူပဝိၑျ ဣသြာယေလီယဒွါဒၑဝံၑာနာံ ဝိစာရံ ကရိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતો યીશુઃ કથિતવાન્, યુષ્માનહં તથ્યં વદામિ, યૂયં મમ પશ્ચાદ્વર્ત્તિનો જાતા ઇતિ કારણાત્ નવીનસૃષ્ટિકાલે યદા મનુજસુતઃ સ્વીયૈશ્ચર્ય્યસિંહાસન ઉપવેક્ષ્યતિ, તદા યૂયમપિ દ્વાદશસિંહાસનેષૂપવિશ્ય ઇસ્રાયેલીયદ્વાદશવંશાનાં વિચારં કરિષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 tato yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttino jAtA iti kAraNAt navInasRSTikAle yadA manujasutaH svIyaizcaryyasiMhAsana upavekSyati, tadA yUyamapi dvAdazasiMhAsaneSUpavizya isrAyelIyadvAdazavaMzAnAM vicAraM kariSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:28
35 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?


tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


ataEva prathamata IzvarIyarAjyaM dharmmanjca cESTadhvaM, tata EtAni vastUni yuSmabhyaM pradAyiSyantE|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvE caikaM tavaizvaryyapadE samupavESTum AjnjApaya|


kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


tathApi vayaM tasya pratijnjAnusArENa dharmmasya vAsasthAnaM nUtanam AkAzamaNPalaM nUtanaM bhUmaNPalanjca pratIkSAmahE|


aparam IzvarasyAntikE svakIyasiMhAsanESUpaviSTAzcaturviMzatiprAcInA bhuvi nyagbhUkhA bhUtvEzvaraM praNamyAvadan,


tataH paraM svargE mahAcitraM dRSTaM yOSidEkAsIt sA parihitasUryyA candrazca tasyAzcaraNayOradhO dvAdazatArANAM kirITanjca zirasyAsIt|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|


nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


tataH paraM mudrAgkitalOkAnAM saMkhyA mayAzrAvi| isrAyElaH sarvvavaMzAीyAzcatuzcatvAriMzatsahasrAdhikalakSalOkA mudrayAgkitA abhavan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्