मत्ती 19:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিজপিতৰৌ সংমন্যস্ৱ, স্ৱসমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নিজপিতরৌ সংমন্যস্ৱ, স্ৱসমীপৱাসিনি স্ৱৱৎ প্রেম কুরু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိဇပိတရော် သံမနျသွ, သွသမီပဝါသိနိ သွဝတ် ပြေမ ကုရု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિજપિતરૌ સંમન્યસ્વ, સ્વસમીપવાસિનિ સ્વવત્ પ્રેમ કુરુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nijapitarau saMmanyasva, svasamIpavAsini svavat prema kuru| |
nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru, yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|
tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru, samIpavAsini svavat prEma kuru ca|
vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|
yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH|
kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|