tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|
मत्ती 19:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ যথা স শিশূনাং গাত্ৰেষু হস্তং দৎৱা প্ৰাৰ্থযতে, তদৰ্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিৰস্কৃতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ যথা স শিশূনাং গাত্রেষু হস্তং দৎৱা প্রার্থযতে, তদর্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিরস্কৃতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ယထာ သ ၑိၑူနာံ ဂါတြေၐု ဟသ္တံ ဒတွာ ပြာရ္ထယတေ, တဒရ္ထံ တတ္သမီံပံ ၑိၑဝ အာနီယန္တ, တတ အာနယိတၖန် ၑိၐျာသ္တိရသ္ကၖတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ યથા સ શિશૂનાં ગાત્રેષુ હસ્તં દત્વા પ્રાર્થયતે, તદર્થં તત્સમીંપં શિશવ આનીયન્ત, તત આનયિતૃન્ શિષ્યાસ્તિરસ્કૃતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam yathA sa zizUnAM gAtreSu hastaM datvA prArthayate, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH| |
tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|
katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tE gRhlantu|
tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|
yatO yuSmAkaM yuSmatsantAnAnAnjca dUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuH paramEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittam ayamaggIkAra AstE|
yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|