मत्ती 18:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayA matsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য প্ৰভুস্তমাহূয জগাদ, ৰে দুষ্ট দাস, ৎৱযা মৎসন্নিধৌ প্ৰাৰ্থিতে মযা তৱ সৰ্ৱ্ৱমৃণং ত্যক্তং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য প্রভুস্তমাহূয জগাদ, রে দুষ্ট দাস, ৎৱযা মৎসন্নিধৌ প্রার্থিতে মযা তৱ সর্ৱ্ৱমৃণং ত্যক্তং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ ပြဘုသ္တမာဟူယ ဇဂါဒ, ရေ ဒုၐ္ဋ ဒါသ, တွယာ မတ္သန္နိဓော် ပြာရ္ထိတေ မယာ တဝ သရွွမၖဏံ တျက္တံ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય પ્રભુસ્તમાહૂય જગાદ, રે દુષ્ટ દાસ, ત્વયા મત્સન્નિધૌ પ્રાર્થિતે મયા તવ સર્વ્વમૃણં ત્યક્તં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya prabhustamAhUya jagAda, re duSTa dAsa, tvayA matsannidhau prArthite mayA tava sarvvamRNaM tyaktaM; |
tadA tasya sahadAsAstasyaitAdRg AcaraNaM vilOkya prabhOH samIpaM gatvA sarvvaM vRttAntaM nivEdayAmAsuH|
yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAsE karuNAkaraNaM kiM tava nOcitaM?
tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi
tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,
vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|
yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|