Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 18:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা তস্য প্ৰভুস্তমাহূয জগাদ, ৰে দুষ্ট দাস, ৎৱযা মৎসন্নিধৌ প্ৰাৰ্থিতে মযা তৱ সৰ্ৱ্ৱমৃণং ত্যক্তং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা তস্য প্রভুস্তমাহূয জগাদ, রে দুষ্ট দাস, ৎৱযা মৎসন্নিধৌ প্রার্থিতে মযা তৱ সর্ৱ্ৱমৃণং ত্যক্তং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ တသျ ပြဘုသ္တမာဟူယ ဇဂါဒ, ရေ ဒုၐ္ဋ ဒါသ, တွယာ မတ္သန္နိဓော် ပြာရ္ထိတေ မယာ တဝ သရွွမၖဏံ တျက္တံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayA matsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદા તસ્ય પ્રભુસ્તમાહૂય જગાદ, રે દુષ્ટ દાસ, ત્વયા મત્સન્નિધૌ પ્રાર્થિતે મયા તવ સર્વ્વમૃણં ત્યક્તં;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 tadA tasya prabhustamAhUya jagAda, re duSTa dAsa, tvayA matsannidhau prArthite mayA tava sarvvamRNaM tyaktaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:32
7 अन्तरसन्दर्भाः  

तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज।


तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।


यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?


तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि


तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,


व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्