kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|
मत्ती 18:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaM kSamitvA taM tatyAja| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং দাসস্য প্ৰভুঃ সকৰুণঃ সন্ সকলৰ্ণং ক্ষমিৎৱা তং তত্যাজ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং দাসস্য প্রভুঃ সকরুণঃ সন্ সকলর্ণং ক্ষমিৎৱা তং তত্যাজ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ဒါသသျ ပြဘုး သကရုဏး သန် သကလရ္ဏံ က္ၐမိတွာ တံ တတျာဇ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં દાસસ્ય પ્રભુઃ સકરુણઃ સન્ સકલર્ણં ક્ષમિત્વા તં તત્યાજ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaM kSamitvA taM tatyAja| |
kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|
tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayA matsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM;
tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNE cakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tad brUhi|
zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|