tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|
मत्ती 18:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna sa dAsastasya pAdayOH patan praNamya kathitavAn , hE prabhO bhavatA ghairyyE kRtE mayA sarvvaM parizOdhiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন স দাসস্তস্য পাদযোঃ পতন্ প্ৰণম্য কথিতৱান্ , হে প্ৰভো ভৱতা ঘৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন স দাসস্তস্য পাদযোঃ পতন্ প্রণম্য কথিতৱান্ , হে প্রভো ভৱতা ঘৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန သ ဒါသသ္တသျ ပါဒယေား ပတန် ပြဏမျ ကထိတဝါန် , ဟေ ပြဘော ဘဝတာ ဃဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન સ દાસસ્તસ્ય પાદયોઃ પતન્ પ્રણમ્ય કથિતવાન્ , હે પ્રભો ભવતા ઘૈર્ય્યે કૃતે મયા સર્વ્વં પરિશોધિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena sa dAsastasya pAdayoH patan praNamya kathitavAn , he prabho bhavatA ghairyye kRte mayA sarvvaM parizodhiSyate| |
tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|
tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|
EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|
yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|