मत्ती 18:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script আৰব্ধে তস্মিন্ গণনে সাৰ্দ্ধসহস্ৰমুদ্ৰাপূৰিতানাং দশসহস্ৰপুটকানাম্ একোঽঘমৰ্ণস্তৎসমক্ষমানাযি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script আরব্ধে তস্মিন্ গণনে সার্দ্ধসহস্রমুদ্রাপূরিতানাং দশসহস্রপুটকানাম্ একোঽঘমর্ণস্তৎসমক্ষমানাযি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အာရဗ္ဓေ တသ္မိန် ဂဏနေ သာရ္ဒ္ဓသဟသြမုဒြာပူရိတာနာံ ဒၑသဟသြပုဋကာနာမ် ဧကော'ဃမရ္ဏသ္တတ္သမက္ၐမာနာယိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script આરબ્ધે તસ્મિન્ ગણને સાર્દ્ધસહસ્રમુદ્રાપૂરિતાનાં દશસહસ્રપુટકાનામ્ એકોઽઘમર્ણસ્તત્સમક્ષમાનાયિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Arabdhe tasmin gaNane sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm eko'ghamarNastatsamakSamAnAyi| |
tasya parizOdhanAya dravyAbhAvAt parizOdhanArthaM sa tadIyabhAryyAputrAdisarvvasvanjca vikrIyatAmiti tatprabhurAdidEza|
Ekasmin mudrANAM panjca pOTalikAH anyasmiMzca dvE pOTalikE aparasmiMzca pOTalikaikAm itthaM pratijanaM samarpya svayaM pravAsaM gatavAn|
anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
tadAnIM yaH panjca pOTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjca pOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|
tatO yEna dvE pOTalikE labdhE sOpyAgatya jagAda, hE prabhO, bhavatA mayi dvE pOTalikE samarpitE, pazyatu tE mayA dviguNIkRtE|
anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|
aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?
pazcAt sa svaprabhOrEkaikam adhamarNam AhUya prathamaM papraccha, tvattO mE prabhuNA kati prApyam?
pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|