hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|
मत्ती 17:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd bhavataH ziSyANAM samIpE tamAnayaM kintu tE taM svAsthaM karttuM na zaktAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्माद् भवतः शिष्याणां समीपे तमानयं किन्तु ते तं स्वास्थं कर्त्तुं न शक्ताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ ভৱতঃ শিষ্যাণাং সমীপে তমানযং কিন্তু তে তং স্ৱাস্থং কৰ্ত্তুং ন শক্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ ভৱতঃ শিষ্যাণাং সমীপে তমানযং কিন্তু তে তং স্ৱাস্থং কর্ত্তুং ন শক্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ဘဝတး ၑိၐျာဏာံ သမီပေ တမာနယံ ကိန္တု တေ တံ သွာသ္ထံ ကရ္တ္တုံ န ၑက္တား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ ભવતઃ શિષ્યાણાં સમીપે તમાનયં કિન્તુ તે તં સ્વાસ્થં કર્ત્તું ન શક્તાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd bhavataH ziSyANAM samIpe tamAnayaM kintu te taM svAsthaM karttuM na zaktAH| |
hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|
tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|
imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|