मत्ती 17:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং ষড্দিনেভ্যঃ পৰং যীশুঃ পিতৰং যাকূবং তৎসহজং যোহনঞ্চ গৃহ্লন্ উচ্চাদ্ৰে ৰ্ৱিৱিক্তস্থানম্ আগত্য তেষাং সমক্ষং ৰূপমন্যৎ দধাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং ষড্দিনেভ্যঃ পরং যীশুঃ পিতরং যাকূবং তৎসহজং যোহনঞ্চ গৃহ্লন্ উচ্চাদ্রে র্ৱিৱিক্তস্থানম্ আগত্য তেষাং সমক্ষং রূপমন্যৎ দধার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ တတ္သဟဇံ ယောဟနဉ္စ ဂၖဟ္လန် ဥစ္စာဒြေ ရွိဝိက္တသ္ထာနမ် အာဂတျ တေၐာံ သမက္ၐံ ရူပမနျတ် ဒဓာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં ષડ્દિનેભ્યઃ પરં યીશુઃ પિતરં યાકૂબં તત્સહજં યોહનઞ્ચ ગૃહ્લન્ ઉચ્ચાદ્રે ર્વિવિક્તસ્થાનમ્ આગત્ય તેષાં સમક્ષં રૂપમન્યત્ દધાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yohanaJca gRhlan uccAdre rviviktasthAnam Agatya teSAM samakSaM rUpamanyat dadhAra| |
pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|
atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,
atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|
EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|
svargAt nirgatEyaM vANI pavitraparvvatE tEna sArddhaM vidyamAnairasmAbhirazrAvi|