Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 8:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অথ তস্য নিৱেশনে প্ৰাপ্তে স পিতৰং যোহনং যাকূবঞ্চ কন্যাযা মাতৰং পিতৰঞ্চ ৱিনা, অন্যং কঞ্চন প্ৰৱেষ্টুং ৱাৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অথ তস্য নিৱেশনে প্রাপ্তে স পিতরং যোহনং যাকূবঞ্চ কন্যাযা মাতরং পিতরঞ্চ ৱিনা, অন্যং কঞ্চন প্রৱেষ্টুং ৱারযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အထ တသျ နိဝေၑနေ ပြာပ္တေ သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ကနျာယာ မာတရံ ပိတရဉ္စ ဝိနာ, အနျံ ကဉ္စန ပြဝေၐ္ဋုံ ဝါရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 અથ તસ્ય નિવેશને પ્રાપ્તે સ પિતરં યોહનં યાકૂબઞ્ચ કન્યાયા માતરં પિતરઞ્ચ વિના, અન્યં કઞ્ચન પ્રવેષ્ટું વારયામાસ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 atha tasya nivezane prApte sa pitaraM yohanaM yAkUbaJca kanyAyA mAtaraM pitaraJca vinA, anyaM kaJcana praveSTuM vArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:51
13 अन्तरसन्दर्भाः  

atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,


pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca


kintu yIzustadAkarNyAdhipatiM vyAjahAra, mA bhaiSIH kEvalaM vizvasihi tasmAt sA jIviSyati|


aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti|


EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्