tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?
मत्ती 16:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAbhiH kimadyApi na jnjAyatE? panjcabhiH pUpaiH panjcasahasrapuruSESu bhOjitESu bhakSyOcchiSTapUrNAn kati PalakAn samagRhlItaM; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাভিঃ কিমদ্যাপি ন জ্ঞাযতে? পঞ্চভিঃ পূপৈঃ পঞ্চসহস্ৰপুৰুষেষু ভোজিতেষু ভক্ষ্যোচ্ছিষ্টপূৰ্ণান্ কতি ডলকান্ সমগৃহ্লীতং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাভিঃ কিমদ্যাপি ন জ্ঞাযতে? পঞ্চভিঃ পূপৈঃ পঞ্চসহস্রপুরুষেষু ভোজিতেষু ভক্ষ্যোচ্ছিষ্টপূর্ণান্ কতি ডলকান্ সমগৃহ্লীতং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာဘိး ကိမဒျာပိ န ဇ္ဉာယတေ? ပဉ္စဘိး ပူပဲး ပဉ္စသဟသြပုရုၐေၐု ဘောဇိတေၐု ဘက္ၐျောစ္ဆိၐ္ဋပူရ္ဏာန် ကတိ ဍလကာန် သမဂၖဟ္လီတံ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માભિઃ કિમદ્યાપિ ન જ્ઞાયતે? પઞ્ચભિઃ પૂપૈઃ પઞ્ચસહસ્રપુરુષેષુ ભોજિતેષુ ભક્ષ્યોચ્છિષ્ટપૂર્ણાન્ કતિ ડલકાન્ સમગૃહ્લીતં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAbhiH kimadyApi na jJAyate? paJcabhiH pUpaiH paJcasahasrapuruSeSu bhojiteSu bhakSyocchiSTapUrNAn kati DalakAn samagRhlItaM; |
tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?
yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|