yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|
मत्ती 16:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন তে পৰস্পৰং ৱিৱিচ্য কথযিতুমাৰেভিৰে, ৱযং পূপানানেতুং ৱিস্মৃতৱন্ত এতৎকাৰণাদ্ ইতি কথযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন তে পরস্পরং ৱিৱিচ্য কথযিতুমারেভিরে, ৱযং পূপানানেতুং ৱিস্মৃতৱন্ত এতৎকারণাদ্ ইতি কথযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန တေ ပရသ္ပရံ ဝိဝိစျ ကထယိတုမာရေဘိရေ, ဝယံ ပူပါနာနေတုံ ဝိသ္မၖတဝန္တ ဧတတ္ကာရဏာဒ် ဣတိ ကထယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન તે પરસ્પરં વિવિચ્ય કથયિતુમારેભિરે, વયં પૂપાનાનેતું વિસ્મૃતવન્ત એતત્કારણાદ્ ઇતિ કથયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena te parasparaM vivicya kathayitumArebhire, vayaM pUpAnAnetuM vismRtavanta etatkAraNAd iti kathayati| |
yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|
kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?
yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|
tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|
tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|
tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|