ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 16:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেন তে পৰস্পৰং ৱিৱিচ্য কথযিতুমাৰেভিৰে, ৱযং পূপানানেতুং ৱিস্মৃতৱন্ত এতৎকাৰণাদ্ ইতি কথযতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেন তে পরস্পরং ৱিৱিচ্য কথযিতুমারেভিরে, ৱযং পূপানানেতুং ৱিস্মৃতৱন্ত এতৎকারণাদ্ ইতি কথযতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေန တေ ပရသ္ပရံ ဝိဝိစျ ကထယိတုမာရေဘိရေ, ဝယံ ပူပါနာနေတုံ ဝိသ္မၖတဝန္တ ဧတတ္ကာရဏာဒ် ဣတိ ကထယတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેન તે પરસ્પરં વિવિચ્ય કથયિતુમારેભિરે, વયં પૂપાનાનેતું વિસ્મૃતવન્ત એતત્કારણાદ્ ઇતિ કથયતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tena te parasparaM vivicya kathayitumArebhire, vayaM pUpAnAnetuM vismRtavanta etatkAraNAd iti kathayati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 16:7
9 अन्तरसन्दर्भाः  

yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|


kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?


yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|


tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|


tayOrAlApavicArayOH kAlE yIzurAgatya tAbhyAM saha jagAma


tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|


tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|