Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা পিতৰঃ প্ৰত্যৱদৎ, হে প্ৰভো ঈদৃশং মা ভৱতু, অহম্ এতৎ কালং যাৱৎ নিষিদ্ধম্ অশুচি ৱা দ্ৰৱ্যং কিঞ্চিদপি ন ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা পিতরঃ প্রত্যৱদৎ, হে প্রভো ঈদৃশং মা ভৱতু, অহম্ এতৎ কালং যাৱৎ নিষিদ্ধম্ অশুচি ৱা দ্রৱ্যং কিঞ্চিদপি ন ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ပိတရး ပြတျဝဒတ်, ဟေ ပြဘော ဤဒၖၑံ မာ ဘဝတု, အဟမ် ဧတတ် ကာလံ ယာဝတ် နိၐိဒ္ဓမ် အၑုစိ ဝါ ဒြဝျံ ကိဉ္စိဒပိ န ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદા પિતરઃ પ્રત્યવદત્, હે પ્રભો ઈદૃશં મા ભવતુ, અહમ્ એતત્ કાલં યાવત્ નિષિદ્ધમ્ અશુચિ વા દ્રવ્યં કિઞ્ચિદપિ ન ભુક્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:14
19 अन्तरसन्दर्भाः  

yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|


tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|


kintu sudhiyaH pratyavadan, dattE yuSmAnasmAMzca prati tailaM nyUnIbhavEt, tasmAd vikrEtRNAM samIpaM gatvA svArthaM tailaM krINIta|


EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|


tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|


kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam|


tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?


anantaraM hE pitara utthAya hatvA bhuMkSva tampratIyaM gagaNIyA vANI jAtA|


anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|


tadAhaM pratyavadaM, hE prabhE kO bhavAn? tataH sO'vAdIt yaM tvaM tAPayasi sa nAsaratIyO yIzurahaM|


sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्