ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 14:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো ৰাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুৰোধাৎ তৎ প্ৰদাতুম আদিদেশ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো রাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুরোধাৎ তৎ প্রদাতুম আদিদেশ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ရာဇာ ၑုၑောစ, ကိန္တု ဘောဇနာယောပဝိၑတာံ သင်္ဂိနာံ သွကၖတၑပထသျ စာနုရောဓာတ် တတ် ပြဒါတုမ အာဒိဒေၑ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો રાજા શુશોચ, કિન્તુ ભોજનાયોપવિશતાં સઙ્ગિનાં સ્વકૃતશપથસ્ય ચાનુરોધાત્ તત્ પ્રદાતુમ આદિદેશ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato rAjA zuzoca, kintu bhojanAyopavizatAM saGginAM svakRtazapathasya cAnurodhAt tat pradAtuma Adideza|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 14:9
27 अन्तरसन्दर्भाः  

tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,


pazcAt kArAM prati naraM prahitya yOhana uttamAggaM chittvA


tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|


sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|


itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjA tannizamya kathitavAn, yOhan majjakaH zmazAnAd utthita atOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE|


yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|


tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|