मत्ती 14:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ৰাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুৰোধাৎ তৎ প্ৰদাতুম আদিদেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো রাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুরোধাৎ তৎ প্রদাতুম আদিদেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ရာဇာ ၑုၑောစ, ကိန္တု ဘောဇနာယောပဝိၑတာံ သင်္ဂိနာံ သွကၖတၑပထသျ စာနုရောဓာတ် တတ် ပြဒါတုမ အာဒိဒေၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો રાજા શુશોચ, કિન્તુ ભોજનાયોપવિશતાં સઙ્ગિનાં સ્વકૃતશપથસ્ય ચાનુરોધાત્ તત્ પ્રદાતુમ આદિદેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato rAjA zuzoca, kintu bhojanAyopavizatAM saGginAM svakRtazapathasya cAnurodhAt tat pradAtuma Adideza| |
tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|
sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|
itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjA tannizamya kathitavAn, yOhan majjakaH zmazAnAd utthita atOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE|
yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|
tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|
tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|