Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 14:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্মাৎ নৃপতিস্তং হন্তুমিচ্ছন্নপি লোকেভ্যো ৱিভযাঞ্চকাৰ; যতঃ সৰ্ৱ্ৱে যোহনং ভৱিষ্যদ্ৱাদিনং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্মাৎ নৃপতিস্তং হন্তুমিচ্ছন্নপি লোকেভ্যো ৱিভযাঞ্চকার; যতঃ সর্ৱ্ৱে যোহনং ভৱিষ্যদ্ৱাদিনং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသ္မာတ် နၖပတိသ္တံ ဟန္တုမိစ္ဆန္နပိ လောကေဘျော ဝိဘယာဉ္စကာရ; ယတး သရွွေ ယောဟနံ ဘဝိၐျဒွါဒိနံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તસ્માત્ નૃપતિસ્તં હન્તુમિચ્છન્નપિ લોકેભ્યો વિભયાઞ્ચકાર; યતઃ સર્વ્વે યોહનં ભવિષ્યદ્વાદિનં મેનિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tasmAt nRpatistaM hantumicchannapi lokebhyo vibhayAJcakAra; yataH sarvve yohanaM bhaviSyadvAdinaM menire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:5
10 अन्तरसन्दर्भाः  

tarhi yUyaM kiM draSTuM bahiragamata, kimEkaM bhaviSyadvAdinaM? tadEva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinOpi mahAn;


manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|


yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|


yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|


yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|


tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्