ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 14:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সা কুমাৰী স্ৱীযমাতুঃ শিক্ষাং লব্ধা বভাষে, মজ্জযিতুৰ্যোহন উত্তমাঙ্গং ভাজনে সমানীয মহ্যং ৱিশ্ৰাণয|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সা কুমারী স্ৱীযমাতুঃ শিক্ষাং লব্ধা বভাষে, মজ্জযিতুর্যোহন উত্তমাঙ্গং ভাজনে সমানীয মহ্যং ৱিশ্রাণয|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သာ ကုမာရီ သွီယမာတုး ၑိက္ၐာံ လဗ္ဓာ ဗဘာၐေ, မဇ္ဇယိတုရျောဟန ဥတ္တမာင်္ဂံ ဘာဇနေ သမာနီယ မဟျံ ဝိၑြာဏယ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સા કુમારી સ્વીયમાતુઃ શિક્ષાં લબ્ધા બભાષે, મજ્જયિતુર્યોહન ઉત્તમાઙ્ગં ભાજને સમાનીય મહ્યં વિશ્રાણય|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sA kumArI svIyamAtuH zikSAM labdhA babhASe, majjayituryohana uttamAGgaM bhAjane samAnIya mahyaM vizrANaya|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 14:8
17 अन्तरसन्दर्भाः  

tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|


tasmAt bhUpatiH zapathaM kurvvan iti pratyajnjAsIt, tvayA yad yAcyatE, tadEvAhaM dAsyAmi|


tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|


tataH sA bahi rgatvA svamAtaraM papraccha kimahaM yAciSyE? tadA sAkathayat yOhanO majjakasya ziraH|


atha tUrNaM bhUpasamIpam Etya yAcamAnAvadat kSaNEsmin yOhanO majjakasya ziraH pAtrE nidhAya dEhi, Etad yAcE'haM|


tataH sa kArAgAraM gatvA tacchirazchitvA pAtrE nidhAyAnIya tasyai kanyAyai dattavAn kanyA ca svamAtrE dadau|