Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 14:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তৎ ভাজন আনায্য তস্যৈ কুমাৰ্য্যৈ ৱ্যশ্ৰাণযৎ, ততঃ সা স্ৱজনন্যাঃ সমীপং তন্নিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তৎ ভাজন আনায্য তস্যৈ কুমার্য্যৈ ৱ্যশ্রাণযৎ, ততঃ সা স্ৱজনন্যাঃ সমীপং তন্নিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတ် ဘာဇန အာနာယျ တသျဲ ကုမာရျျဲ ဝျၑြာဏယတ်, တတး သာ သွဇနနျား သမီပံ တန္နိနာယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તત્ ભાજન આનાય્ય તસ્યૈ કુમાર્ય્યૈ વ્યશ્રાણયત્, તતઃ સા સ્વજનન્યાઃ સમીપં તન્નિનાય|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:11
12 अन्तरसन्दर्भाः  

pazcAt kArAM prati naraM prahitya yOhana uttamAggaM chittvA


pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE|


sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|


bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||


mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्