मत्ती 14:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tatratyA janA yIzuM paricIya taddEzsya caturdizO vArttAM prahitya yatra yAvantaH pIPitA Asan, tAvataEva tadantikamAnayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তত্ৰত্যা জনা যীশুং পৰিচীয তদ্দেশ্স্য চতুৰ্দিশো ৱাৰ্ত্তাং প্ৰহিত্য যত্ৰ যাৱন্তঃ পীডিতা আসন্, তাৱতএৱ তদন্তিকমানযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তত্রত্যা জনা যীশুং পরিচীয তদ্দেশ্স্য চতুর্দিশো ৱার্ত্তাং প্রহিত্য যত্র যাৱন্তঃ পীডিতা আসন্, তাৱতএৱ তদন্তিকমানযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တတြတျာ ဇနာ ယီၑုံ ပရိစီယ တဒ္ဒေၑ္သျ စတုရ္ဒိၑော ဝါရ္တ္တာံ ပြဟိတျ ယတြ ယာဝန္တး ပီဍိတာ အာသန်, တာဝတဧဝ တဒန္တိကမာနယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તત્રત્યા જના યીશું પરિચીય તદ્દેશ્સ્ય ચતુર્દિશો વાર્ત્તાં પ્રહિત્ય યત્ર યાવન્તઃ પીડિતા આસન્, તાવતએવ તદન્તિકમાનયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tatratyA janA yIzuM paricIya taddezsya caturdizo vArttAM prahitya yatra yAvantaH pIDitA Asan, tAvataeva tadantikamAnayAmAsuH| |
aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|
caturdikSu dhAvantO yatra yatra rOgiNO narA Asan tAn sarvvAna khaTvOpari nidhAya yatra kutracit tadvArttAM prApuH tat sthAnam AnEtum ArEbhirE|
tataH pitarasya svaraM zruvA sA harSayuktA satI dvAraM na mOcayitvA pitarO dvArE tiSThatIti vArttAM vaktum abhyantaraM dhAvitvA gatavatI|
mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|