Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 14:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা তত্ৰত্যা জনা যীশুং পৰিচীয তদ্দেশ্স্য চতুৰ্দিশো ৱাৰ্ত্তাং প্ৰহিত্য যত্ৰ যাৱন্তঃ পীডিতা আসন্, তাৱতএৱ তদন্তিকমানযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা তত্রত্যা জনা যীশুং পরিচীয তদ্দেশ্স্য চতুর্দিশো ৱার্ত্তাং প্রহিত্য যত্র যাৱন্তঃ পীডিতা আসন্, তাৱতএৱ তদন্তিকমানযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ တတြတျာ ဇနာ ယီၑုံ ပရိစီယ တဒ္ဒေၑ္သျ စတုရ္ဒိၑော ဝါရ္တ္တာံ ပြဟိတျ ယတြ ယာဝန္တး ပီဍိတာ အာသန်, တာဝတဧဝ တဒန္တိကမာနယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA tatratyA janA yIzuM paricIya taddEzsya caturdizO vArttAM prahitya yatra yAvantaH pIPitA Asan, tAvataEva tadantikamAnayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તદા તત્રત્યા જના યીશું પરિચીય તદ્દેશ્સ્ય ચતુર્દિશો વાર્ત્તાં પ્રહિત્ય યત્ર યાવન્તઃ પીડિતા આસન્, તાવતએવ તદન્તિકમાનયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:35
9 अन्तरसन्दर्भाः  

अनन्तरं पारं प्राप्य ते गिनेषरन्नामकं नगरमुपतस्थुः,


अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।


चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।


ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।


मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्