kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu|
मत्ती 14:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুস্তৎক্ষণাৎ কৰং প্ৰসাৰ্য্য তং ধৰন্ উক্তৱান্, হ স্তোকপ্ৰত্যযিন্ ৎৱং কুতঃ সমশেথাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুস্তৎক্ষণাৎ করং প্রসার্য্য তং ধরন্ উক্তৱান্, হ স্তোকপ্রত্যযিন্ ৎৱং কুতঃ সমশেথাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုသ္တတ္က္ၐဏာတ် ကရံ ပြသာရျျ တံ ဓရန် ဥက္တဝါန်, ဟ သ္တောကပြတျယိန် တွံ ကုတး သမၑေထား? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુસ્તત્ક્ષણાત્ કરં પ્રસાર્ય્ય તં ધરન્ ઉક્તવાન્, હ સ્તોકપ્રત્યયિન્ ત્વં કુતઃ સમશેથાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stokapratyayin tvaM kutaH samazethAH? |
kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu|
kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?
tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?
tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE|
kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|
atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|
tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|
atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|