tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|
मत्ती 14:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ যোহনঃ শিষ্যা আগত্য কাযং নীৎৱা শ্মশানে স্থাপযামাসুস্ততো যীশোঃ সন্নিধিং ৱ্ৰজিৎৱা তদ্ৱাৰ্ত্তাং বভাষিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ যোহনঃ শিষ্যা আগত্য কাযং নীৎৱা শ্মশানে স্থাপযামাসুস্ততো যীশোঃ সন্নিধিং ৱ্রজিৎৱা তদ্ৱার্ত্তাং বভাষিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် ယောဟနး ၑိၐျာ အာဂတျ ကာယံ နီတွာ ၑ္မၑာနေ သ္ထာပယာမာသုသ္တတော ယီၑေား သန္နိဓိံ ဝြဇိတွာ တဒွါရ္တ္တာံ ဗဘာၐိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ યોહનઃ શિષ્યા આગત્ય કાયં નીત્વા શ્મશાને સ્થાપયામાસુસ્તતો યીશોઃ સન્નિધિં વ્રજિત્વા તદ્વાર્ત્તાં બભાષિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt yohanaH ziSyA Agatya kAyaM nItvA zmazAne sthApayAmAsustato yIzoH sannidhiM vrajitvA tadvArttAM babhASire| |
tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|
anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
ananataraM yOhanaH ziSyAstadvArttAM prApyAgatya tasya kuNapaM zmazAnE'sthApayan|