मत्ती 14:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎ ভাজন আনায্য তস্যৈ কুমাৰ্য্যৈ ৱ্যশ্ৰাণযৎ, ততঃ সা স্ৱজনন্যাঃ সমীপং তন্নিনায| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎ ভাজন আনায্য তস্যৈ কুমার্য্যৈ ৱ্যশ্রাণযৎ, ততঃ সা স্ৱজনন্যাঃ সমীপং তন্নিনায| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ် ဘာဇန အာနာယျ တသျဲ ကုမာရျျဲ ဝျၑြာဏယတ်, တတး သာ သွဇနနျား သမီပံ တန္နိနာယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ ભાજન આનાય્ય તસ્યૈ કુમાર્ય્યૈ વ્યશ્રાણયત્, તતઃ સા સ્વજનન્યાઃ સમીપં તન્નિનાય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya| |
pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE|
sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|
bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||
mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|