tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|
मत्ती 14:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt kArAM prati naraM prahitya yOhana uttamAggaM chittvA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमाङ्गं छित्त्वा সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ কাৰাং প্ৰতি নৰং প্ৰহিত্য যোহন উত্তমাঙ্গং ছিত্ত্ৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ কারাং প্রতি নরং প্রহিত্য যোহন উত্তমাঙ্গং ছিত্ত্ৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် ကာရာံ ပြတိ နရံ ပြဟိတျ ယောဟန ဥတ္တမာင်္ဂံ ဆိတ္တွာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ કારાં પ્રતિ નરં પ્રહિત્ય યોહન ઉત્તમાઙ્ગં છિત્ત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt kArAM prati naraM prahitya yohana uttamAGgaM chittvA |
tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|
tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|
kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|
kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|
kintu hErOduvAca yOhanaH zirO'hamachinadam idAnIM yasyEdRkkarmmaNAM vArttAM prApnOmi sa kaH? atha sa taM draSTum aicchat|
aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|