ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 13:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasya rAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অৰ্থাৎ মনুজসুতঃ স্ৱাংযদূতান্ প্ৰেষযিষ্যতি, তেন তে চ তস্য ৰাজ্যাৎ সৰ্ৱ্ৱান্ ৱিঘ্নকাৰিণোঽধাৰ্ম্মিকলোকাংশ্চ সংগৃহ্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অর্থাৎ মনুজসুতঃ স্ৱাংযদূতান্ প্রেষযিষ্যতি, তেন তে চ তস্য রাজ্যাৎ সর্ৱ্ৱান্ ৱিঘ্নকারিণোঽধার্ম্মিকলোকাংশ্চ সংগৃহ্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အရ္ထာတ် မနုဇသုတး သွာံယဒူတာန် ပြေၐယိၐျတိ, တေန တေ စ တသျ ရာဇျာတ် သရွွာန် ဝိဃ္နကာရိဏော'ဓာရ္မ္မိကလောကာံၑ္စ သံဂၖဟျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અર્થાત્ મનુજસુતઃ સ્વાંયદૂતાન્ પ્રેષયિષ્યતિ, તેન તે ચ તસ્ય રાજ્યાત્ સર્વ્વાન્ વિઘ્નકારિણોઽધાર્મ્મિકલોકાંશ્ચ સંગૃહ્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

arthAt manujasutaH svAMyadUtAn preSayiSyati, tena te ca tasya rAjyAt sarvvAn vighnakAriNo'dhArmmikalokAMzca saMgRhya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 13:41
18 अन्तरसन्दर्भाः  

tathaiva jagataH zESE bhaviSyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNPE nikSEpsyanti,


vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvad jagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|