Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 13:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অৰ্থাৎ মনুজসুতঃ স্ৱাংযদূতান্ প্ৰেষযিষ্যতি, তেন তে চ তস্য ৰাজ্যাৎ সৰ্ৱ্ৱান্ ৱিঘ্নকাৰিণোঽধাৰ্ম্মিকলোকাংশ্চ সংগৃহ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অর্থাৎ মনুজসুতঃ স্ৱাংযদূতান্ প্রেষযিষ্যতি, তেন তে চ তস্য রাজ্যাৎ সর্ৱ্ৱান্ ৱিঘ্নকারিণোঽধার্ম্মিকলোকাংশ্চ সংগৃহ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အရ္ထာတ် မနုဇသုတး သွာံယဒူတာန် ပြေၐယိၐျတိ, တေန တေ စ တသျ ရာဇျာတ် သရွွာန် ဝိဃ္နကာရိဏော'ဓာရ္မ္မိကလောကာံၑ္စ သံဂၖဟျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasya rAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 અર્થાત્ મનુજસુતઃ સ્વાંયદૂતાન્ પ્રેષયિષ્યતિ, તેન તે ચ તસ્ય રાજ્યાત્ સર્વ્વાન્ વિઘ્નકારિણોઽધાર્મ્મિકલોકાંશ્ચ સંગૃહ્ય

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 arthAt manujasutaH svAMyadUtAn preSayiSyati, tena te ca tasya rAjyAt sarvvAn vighnakAriNo'dhArmmikalokAMzca saMgRhya

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:41
18 अन्तरसन्दर्भाः  

तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,


विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।


तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।


ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।


अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?


परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्