mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
मत्ती 13:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM pASANasthalE bIjAnyuptAni tasyArtha ESaH; kazcit kathAM zrutvaiva harSacittEna gRhlAti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং পাষাণস্থলে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ; কশ্চিৎ কথাং শ্ৰুৎৱৈৱ হৰ্ষচিত্তেন গৃহ্লাতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং পাষাণস্থলে বীজান্যুপ্তানি তস্যার্থ এষঃ; কশ্চিৎ কথাং শ্রুৎৱৈৱ হর্ষচিত্তেন গৃহ্লাতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပါၐာဏသ္ထလေ ဗီဇာနျုပ္တာနိ တသျာရ္ထ ဧၐး; ကၑ္စိတ် ကထာံ ၑြုတွဲဝ ဟရ္ၐစိတ္တေန ဂၖဟ္လာတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પાષાણસ્થલે બીજાન્યુપ્તાનિ તસ્યાર્થ એષઃ; કશ્ચિત્ કથાં શ્રુત્વૈવ હર્ષચિત્તેન ગૃહ્લાતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM pASANasthale bIjAnyuptAni tasyArtha eSaH; kazcit kathAM zrutvaiva harSacittena gRhlAti, |
mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|
yasmAd yEna yAcyatE, tEna labhyatE; yEna mRgyatE tEnOddEzaH prApyatE; yEna ca dvAram AhanyatE, tatkRtE dvAraM mOcyatE|
yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|
yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|
zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|