Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 13:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM pASANasthalE bIjAnyuptAni tasyArtha ESaH; kazcit kathAM zrutvaiva harSacittEna gRhlAti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং পাষাণস্থলে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ; কশ্চিৎ কথাং শ্ৰুৎৱৈৱ হৰ্ষচিত্তেন গৃহ্লাতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং পাষাণস্থলে বীজান্যুপ্তানি তস্যার্থ এষঃ; কশ্চিৎ কথাং শ্রুৎৱৈৱ হর্ষচিত্তেন গৃহ্লাতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ပါၐာဏသ္ထလေ ဗီဇာနျုပ္တာနိ တသျာရ္ထ ဧၐး; ကၑ္စိတ် ကထာံ ၑြုတွဲဝ ဟရ္ၐစိတ္တေန ဂၖဟ္လာတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરં પાષાણસ્થલે બીજાન્યુપ્તાનિ તસ્યાર્થ એષઃ; કશ્ચિત્ કથાં શ્રુત્વૈવ હર્ષચિત્તેન ગૃહ્લાતિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 aparaM pASANasthale bIjAnyuptAni tasyArtha eSaH; kazcit kathAM zrutvaiva harSacittena gRhlAti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:20
17 अन्तरसन्दर्भाः  

mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


yasmAd yEna yAcyatE, tEna labhyatE; yEna mRgyatE tEnOddEzaH prApyatE; yEna ca dvAram AhanyatE, tatkRtE dvAraM mOcyatE|


yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्