hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|
मत्ती 12:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পাদপং যদি ভদ্ৰং ৱদথ, তৰ্হি তস্য ফলমপি সাধু ৱক্তৱ্যং, যদি চ পাদপং অসাধুং ৱদথ, তৰ্হি তস্য ফলমপ্যসাধু ৱক্তৱ্যং; যতঃ স্ৱীযস্ৱীযফলেন পাদপঃ পৰিচীযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পাদপং যদি ভদ্রং ৱদথ, তর্হি তস্য ফলমপি সাধু ৱক্তৱ্যং, যদি চ পাদপং অসাধুং ৱদথ, তর্হি তস্য ফলমপ্যসাধু ৱক্তৱ্যং; যতঃ স্ৱীযস্ৱীযফলেন পাদপঃ পরিচীযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပါဒပံ ယဒိ ဘဒြံ ဝဒထ, တရှိ တသျ ဖလမပိ သာဓု ဝက္တဝျံ, ယဒိ စ ပါဒပံ အသာဓုံ ဝဒထ, တရှိ တသျ ဖလမပျသာဓု ဝက္တဝျံ; ယတး သွီယသွီယဖလေန ပါဒပး ပရိစီယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પાદપં યદિ ભદ્રં વદથ, તર્હિ તસ્ય ફલમપિ સાધુ વક્તવ્યં, યદિ ચ પાદપં અસાધું વદથ, તર્હિ તસ્ય ફલમપ્યસાધુ વક્તવ્યં; યતઃ સ્વીયસ્વીયફલેન પાદપઃ પરિચીયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalena pAdapaH paricIyate| |
hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|
aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|
hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|
Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|